Declension table of ?pitāputrasamāgama

Deva

MasculineSingularDualPlural
Nominativepitāputrasamāgamaḥ pitāputrasamāgamau pitāputrasamāgamāḥ
Vocativepitāputrasamāgama pitāputrasamāgamau pitāputrasamāgamāḥ
Accusativepitāputrasamāgamam pitāputrasamāgamau pitāputrasamāgamān
Instrumentalpitāputrasamāgamena pitāputrasamāgamābhyām pitāputrasamāgamaiḥ pitāputrasamāgamebhiḥ
Dativepitāputrasamāgamāya pitāputrasamāgamābhyām pitāputrasamāgamebhyaḥ
Ablativepitāputrasamāgamāt pitāputrasamāgamābhyām pitāputrasamāgamebhyaḥ
Genitivepitāputrasamāgamasya pitāputrasamāgamayoḥ pitāputrasamāgamānām
Locativepitāputrasamāgame pitāputrasamāgamayoḥ pitāputrasamāgameṣu

Compound pitāputrasamāgama -

Adverb -pitāputrasamāgamam -pitāputrasamāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria