Declension table of ?pitāmahasaṃhitā

Deva

FeminineSingularDualPlural
Nominativepitāmahasaṃhitā pitāmahasaṃhite pitāmahasaṃhitāḥ
Vocativepitāmahasaṃhite pitāmahasaṃhite pitāmahasaṃhitāḥ
Accusativepitāmahasaṃhitām pitāmahasaṃhite pitāmahasaṃhitāḥ
Instrumentalpitāmahasaṃhitayā pitāmahasaṃhitābhyām pitāmahasaṃhitābhiḥ
Dativepitāmahasaṃhitāyai pitāmahasaṃhitābhyām pitāmahasaṃhitābhyaḥ
Ablativepitāmahasaṃhitāyāḥ pitāmahasaṃhitābhyām pitāmahasaṃhitābhyaḥ
Genitivepitāmahasaṃhitāyāḥ pitāmahasaṃhitayoḥ pitāmahasaṃhitānām
Locativepitāmahasaṃhitāyām pitāmahasaṃhitayoḥ pitāmahasaṃhitāsu

Adverb -pitāmahasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria