Declension table of ?pitṛśravaṇa

Deva

MasculineSingularDualPlural
Nominativepitṛśravaṇaḥ pitṛśravaṇau pitṛśravaṇāḥ
Vocativepitṛśravaṇa pitṛśravaṇau pitṛśravaṇāḥ
Accusativepitṛśravaṇam pitṛśravaṇau pitṛśravaṇān
Instrumentalpitṛśravaṇena pitṛśravaṇābhyām pitṛśravaṇaiḥ pitṛśravaṇebhiḥ
Dativepitṛśravaṇāya pitṛśravaṇābhyām pitṛśravaṇebhyaḥ
Ablativepitṛśravaṇāt pitṛśravaṇābhyām pitṛśravaṇebhyaḥ
Genitivepitṛśravaṇasya pitṛśravaṇayoḥ pitṛśravaṇānām
Locativepitṛśravaṇe pitṛśravaṇayoḥ pitṛśravaṇeṣu

Compound pitṛśravaṇa -

Adverb -pitṛśravaṇam -pitṛśravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria