Declension table of ?pitṛvyaghātin

Deva

MasculineSingularDualPlural
Nominativepitṛvyaghātī pitṛvyaghātinau pitṛvyaghātinaḥ
Vocativepitṛvyaghātin pitṛvyaghātinau pitṛvyaghātinaḥ
Accusativepitṛvyaghātinam pitṛvyaghātinau pitṛvyaghātinaḥ
Instrumentalpitṛvyaghātinā pitṛvyaghātibhyām pitṛvyaghātibhiḥ
Dativepitṛvyaghātine pitṛvyaghātibhyām pitṛvyaghātibhyaḥ
Ablativepitṛvyaghātinaḥ pitṛvyaghātibhyām pitṛvyaghātibhyaḥ
Genitivepitṛvyaghātinaḥ pitṛvyaghātinoḥ pitṛvyaghātinām
Locativepitṛvyaghātini pitṛvyaghātinoḥ pitṛvyaghātiṣu

Compound pitṛvyaghāti -

Adverb -pitṛvyaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria