Declension table of ?pitṛvitta

Deva

NeuterSingularDualPlural
Nominativepitṛvittam pitṛvitte pitṛvittāni
Vocativepitṛvitta pitṛvitte pitṛvittāni
Accusativepitṛvittam pitṛvitte pitṛvittāni
Instrumentalpitṛvittena pitṛvittābhyām pitṛvittaiḥ
Dativepitṛvittāya pitṛvittābhyām pitṛvittebhyaḥ
Ablativepitṛvittāt pitṛvittābhyām pitṛvittebhyaḥ
Genitivepitṛvittasya pitṛvittayoḥ pitṛvittānām
Locativepitṛvitte pitṛvittayoḥ pitṛvitteṣu

Compound pitṛvitta -

Adverb -pitṛvittam -pitṛvittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria