Declension table of ?pitṛveśman

Deva

NeuterSingularDualPlural
Nominativepitṛveśma pitṛveśmanī pitṛveśmāni
Vocativepitṛveśman pitṛveśma pitṛveśmanī pitṛveśmāni
Accusativepitṛveśma pitṛveśmanī pitṛveśmāni
Instrumentalpitṛveśmanā pitṛveśmabhyām pitṛveśmabhiḥ
Dativepitṛveśmane pitṛveśmabhyām pitṛveśmabhyaḥ
Ablativepitṛveśmanaḥ pitṛveśmabhyām pitṛveśmabhyaḥ
Genitivepitṛveśmanaḥ pitṛveśmanoḥ pitṛveśmanām
Locativepitṛveśmani pitṛveśmanoḥ pitṛveśmasu

Compound pitṛveśma -

Adverb -pitṛveśma -pitṛveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria