Declension table of ?pitṛvana

Deva

NeuterSingularDualPlural
Nominativepitṛvanam pitṛvane pitṛvanāni
Vocativepitṛvana pitṛvane pitṛvanāni
Accusativepitṛvanam pitṛvane pitṛvanāni
Instrumentalpitṛvanena pitṛvanābhyām pitṛvanaiḥ
Dativepitṛvanāya pitṛvanābhyām pitṛvanebhyaḥ
Ablativepitṛvanāt pitṛvanābhyām pitṛvanebhyaḥ
Genitivepitṛvanasya pitṛvanayoḥ pitṛvanānām
Locativepitṛvane pitṛvanayoḥ pitṛvaneṣu

Compound pitṛvana -

Adverb -pitṛvanam -pitṛvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria