Declension table of ?pitṛvadha

Deva

NeuterSingularDualPlural
Nominativepitṛvadham pitṛvadhe pitṛvadhāni
Vocativepitṛvadha pitṛvadhe pitṛvadhāni
Accusativepitṛvadham pitṛvadhe pitṛvadhāni
Instrumentalpitṛvadhena pitṛvadhābhyām pitṛvadhaiḥ
Dativepitṛvadhāya pitṛvadhābhyām pitṛvadhebhyaḥ
Ablativepitṛvadhāt pitṛvadhābhyām pitṛvadhebhyaḥ
Genitivepitṛvadhasya pitṛvadhayoḥ pitṛvadhānām
Locativepitṛvadhe pitṛvadhayoḥ pitṛvadheṣu

Compound pitṛvadha -

Adverb -pitṛvadham -pitṛvadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria