Declension table of ?pitṛvākpara

Deva

NeuterSingularDualPlural
Nominativepitṛvākparam pitṛvākpare pitṛvākparāṇi
Vocativepitṛvākpara pitṛvākpare pitṛvākparāṇi
Accusativepitṛvākparam pitṛvākpare pitṛvākparāṇi
Instrumentalpitṛvākpareṇa pitṛvākparābhyām pitṛvākparaiḥ
Dativepitṛvākparāya pitṛvākparābhyām pitṛvākparebhyaḥ
Ablativepitṛvākparāt pitṛvākparābhyām pitṛvākparebhyaḥ
Genitivepitṛvākparasya pitṛvākparayoḥ pitṛvākparāṇām
Locativepitṛvākpare pitṛvākparayoḥ pitṛvākpareṣu

Compound pitṛvākpara -

Adverb -pitṛvākparam -pitṛvākparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria