Declension table of ?pitṛvaṃśya

Deva

MasculineSingularDualPlural
Nominativepitṛvaṃśyaḥ pitṛvaṃśyau pitṛvaṃśyāḥ
Vocativepitṛvaṃśya pitṛvaṃśyau pitṛvaṃśyāḥ
Accusativepitṛvaṃśyam pitṛvaṃśyau pitṛvaṃśyān
Instrumentalpitṛvaṃśyena pitṛvaṃśyābhyām pitṛvaṃśyaiḥ pitṛvaṃśyebhiḥ
Dativepitṛvaṃśyāya pitṛvaṃśyābhyām pitṛvaṃśyebhyaḥ
Ablativepitṛvaṃśyāt pitṛvaṃśyābhyām pitṛvaṃśyebhyaḥ
Genitivepitṛvaṃśyasya pitṛvaṃśyayoḥ pitṛvaṃśyānām
Locativepitṛvaṃśye pitṛvaṃśyayoḥ pitṛvaṃśyeṣu

Compound pitṛvaṃśya -

Adverb -pitṛvaṃśyam -pitṛvaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria