Declension table of ?pitṛvaṃśa

Deva

MasculineSingularDualPlural
Nominativepitṛvaṃśaḥ pitṛvaṃśau pitṛvaṃśāḥ
Vocativepitṛvaṃśa pitṛvaṃśau pitṛvaṃśāḥ
Accusativepitṛvaṃśam pitṛvaṃśau pitṛvaṃśān
Instrumentalpitṛvaṃśena pitṛvaṃśābhyām pitṛvaṃśaiḥ pitṛvaṃśebhiḥ
Dativepitṛvaṃśāya pitṛvaṃśābhyām pitṛvaṃśebhyaḥ
Ablativepitṛvaṃśāt pitṛvaṃśābhyām pitṛvaṃśebhyaḥ
Genitivepitṛvaṃśasya pitṛvaṃśayoḥ pitṛvaṃśānām
Locativepitṛvaṃśe pitṛvaṃśayoḥ pitṛvaṃśeṣu

Compound pitṛvaṃśa -

Adverb -pitṛvaṃśam -pitṛvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria