Declension table of ?pitṛsthāna

Deva

MasculineSingularDualPlural
Nominativepitṛsthānaḥ pitṛsthānau pitṛsthānāḥ
Vocativepitṛsthāna pitṛsthānau pitṛsthānāḥ
Accusativepitṛsthānam pitṛsthānau pitṛsthānān
Instrumentalpitṛsthānena pitṛsthānābhyām pitṛsthānaiḥ pitṛsthānebhiḥ
Dativepitṛsthānāya pitṛsthānābhyām pitṛsthānebhyaḥ
Ablativepitṛsthānāt pitṛsthānābhyām pitṛsthānebhyaḥ
Genitivepitṛsthānasya pitṛsthānayoḥ pitṛsthānānām
Locativepitṛsthāne pitṛsthānayoḥ pitṛsthāneṣu

Compound pitṛsthāna -

Adverb -pitṛsthānam -pitṛsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria