Declension table of ?pitṛpūjana

Deva

NeuterSingularDualPlural
Nominativepitṛpūjanam pitṛpūjane pitṛpūjanāni
Vocativepitṛpūjana pitṛpūjane pitṛpūjanāni
Accusativepitṛpūjanam pitṛpūjane pitṛpūjanāni
Instrumentalpitṛpūjanena pitṛpūjanābhyām pitṛpūjanaiḥ
Dativepitṛpūjanāya pitṛpūjanābhyām pitṛpūjanebhyaḥ
Ablativepitṛpūjanāt pitṛpūjanābhyām pitṛpūjanebhyaḥ
Genitivepitṛpūjanasya pitṛpūjanayoḥ pitṛpūjanānām
Locativepitṛpūjane pitṛpūjanayoḥ pitṛpūjaneṣu

Compound pitṛpūjana -

Adverb -pitṛpūjanam -pitṛpūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria