Declension table of ?pitṛprāpta

Deva

NeuterSingularDualPlural
Nominativepitṛprāptam pitṛprāpte pitṛprāptāni
Vocativepitṛprāpta pitṛprāpte pitṛprāptāni
Accusativepitṛprāptam pitṛprāpte pitṛprāptāni
Instrumentalpitṛprāptena pitṛprāptābhyām pitṛprāptaiḥ
Dativepitṛprāptāya pitṛprāptābhyām pitṛprāptebhyaḥ
Ablativepitṛprāptāt pitṛprāptābhyām pitṛprāptebhyaḥ
Genitivepitṛprāptasya pitṛprāptayoḥ pitṛprāptānām
Locativepitṛprāpte pitṛprāptayoḥ pitṛprāpteṣu

Compound pitṛprāpta -

Adverb -pitṛprāptam -pitṛprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria