Declension table of ?pitṛpīta

Deva

NeuterSingularDualPlural
Nominativepitṛpītam pitṛpīte pitṛpītāni
Vocativepitṛpīta pitṛpīte pitṛpītāni
Accusativepitṛpītam pitṛpīte pitṛpītāni
Instrumentalpitṛpītena pitṛpītābhyām pitṛpītaiḥ
Dativepitṛpītāya pitṛpītābhyām pitṛpītebhyaḥ
Ablativepitṛpītāt pitṛpītābhyām pitṛpītebhyaḥ
Genitivepitṛpītasya pitṛpītayoḥ pitṛpītānām
Locativepitṛpīte pitṛpītayoḥ pitṛpīteṣu

Compound pitṛpīta -

Adverb -pitṛpītam -pitṛpītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria