Declension table of ?pitṛpaitāmahika

Deva

NeuterSingularDualPlural
Nominativepitṛpaitāmahikam pitṛpaitāmahike pitṛpaitāmahikāni
Vocativepitṛpaitāmahika pitṛpaitāmahike pitṛpaitāmahikāni
Accusativepitṛpaitāmahikam pitṛpaitāmahike pitṛpaitāmahikāni
Instrumentalpitṛpaitāmahikena pitṛpaitāmahikābhyām pitṛpaitāmahikaiḥ
Dativepitṛpaitāmahikāya pitṛpaitāmahikābhyām pitṛpaitāmahikebhyaḥ
Ablativepitṛpaitāmahikāt pitṛpaitāmahikābhyām pitṛpaitāmahikebhyaḥ
Genitivepitṛpaitāmahikasya pitṛpaitāmahikayoḥ pitṛpaitāmahikānām
Locativepitṛpaitāmahike pitṛpaitāmahikayoḥ pitṛpaitāmahikeṣu

Compound pitṛpaitāmahika -

Adverb -pitṛpaitāmahikam -pitṛpaitāmahikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria