Declension table of pitṛpaitāmaha

Deva

NeuterSingularDualPlural
Nominativepitṛpaitāmaham pitṛpaitāmahe pitṛpaitāmahāni
Vocativepitṛpaitāmaha pitṛpaitāmahe pitṛpaitāmahāni
Accusativepitṛpaitāmaham pitṛpaitāmahe pitṛpaitāmahāni
Instrumentalpitṛpaitāmahena pitṛpaitāmahābhyām pitṛpaitāmahaiḥ
Dativepitṛpaitāmahāya pitṛpaitāmahābhyām pitṛpaitāmahebhyaḥ
Ablativepitṛpaitāmahāt pitṛpaitāmahābhyām pitṛpaitāmahebhyaḥ
Genitivepitṛpaitāmahasya pitṛpaitāmahayoḥ pitṛpaitāmahānām
Locativepitṛpaitāmahe pitṛpaitāmahayoḥ pitṛpaitāmaheṣu

Compound pitṛpaitāmaha -

Adverb -pitṛpaitāmaham -pitṛpaitāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria