Declension table of ?pitṛpada

Deva

NeuterSingularDualPlural
Nominativepitṛpadam pitṛpade pitṛpadāni
Vocativepitṛpada pitṛpade pitṛpadāni
Accusativepitṛpadam pitṛpade pitṛpadāni
Instrumentalpitṛpadena pitṛpadābhyām pitṛpadaiḥ
Dativepitṛpadāya pitṛpadābhyām pitṛpadebhyaḥ
Ablativepitṛpadāt pitṛpadābhyām pitṛpadebhyaḥ
Genitivepitṛpadasya pitṛpadayoḥ pitṛpadānām
Locativepitṛpade pitṛpadayoḥ pitṛpadeṣu

Compound pitṛpada -

Adverb -pitṛpadam -pitṛpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria