Declension table of ?pitṛmat

Deva

NeuterSingularDualPlural
Nominativepitṛmat pitṛmantī pitṛmatī pitṛmanti
Vocativepitṛmat pitṛmantī pitṛmatī pitṛmanti
Accusativepitṛmat pitṛmantī pitṛmatī pitṛmanti
Instrumentalpitṛmatā pitṛmadbhyām pitṛmadbhiḥ
Dativepitṛmate pitṛmadbhyām pitṛmadbhyaḥ
Ablativepitṛmataḥ pitṛmadbhyām pitṛmadbhyaḥ
Genitivepitṛmataḥ pitṛmatoḥ pitṛmatām
Locativepitṛmati pitṛmatoḥ pitṛmatsu

Adverb -pitṛmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria