Declension table of ?pitṛmat

Deva

MasculineSingularDualPlural
Nominativepitṛmān pitṛmantau pitṛmantaḥ
Vocativepitṛman pitṛmantau pitṛmantaḥ
Accusativepitṛmantam pitṛmantau pitṛmataḥ
Instrumentalpitṛmatā pitṛmadbhyām pitṛmadbhiḥ
Dativepitṛmate pitṛmadbhyām pitṛmadbhyaḥ
Ablativepitṛmataḥ pitṛmadbhyām pitṛmadbhyaḥ
Genitivepitṛmataḥ pitṛmatoḥ pitṛmatām
Locativepitṛmati pitṛmatoḥ pitṛmatsu

Compound pitṛmat -

Adverb -pitṛmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria