Declension table of ?pitṛmandira

Deva

NeuterSingularDualPlural
Nominativepitṛmandiram pitṛmandire pitṛmandirāṇi
Vocativepitṛmandira pitṛmandire pitṛmandirāṇi
Accusativepitṛmandiram pitṛmandire pitṛmandirāṇi
Instrumentalpitṛmandireṇa pitṛmandirābhyām pitṛmandiraiḥ
Dativepitṛmandirāya pitṛmandirābhyām pitṛmandirebhyaḥ
Ablativepitṛmandirāt pitṛmandirābhyām pitṛmandirebhyaḥ
Genitivepitṛmandirasya pitṛmandirayoḥ pitṛmandirāṇām
Locativepitṛmandire pitṛmandirayoḥ pitṛmandireṣu

Compound pitṛmandira -

Adverb -pitṛmandiram -pitṛmandirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria