Declension table of ?pitṛmātṛmaya

Deva

NeuterSingularDualPlural
Nominativepitṛmātṛmayam pitṛmātṛmaye pitṛmātṛmayāṇi
Vocativepitṛmātṛmaya pitṛmātṛmaye pitṛmātṛmayāṇi
Accusativepitṛmātṛmayam pitṛmātṛmaye pitṛmātṛmayāṇi
Instrumentalpitṛmātṛmayeṇa pitṛmātṛmayābhyām pitṛmātṛmayaiḥ
Dativepitṛmātṛmayāya pitṛmātṛmayābhyām pitṛmātṛmayebhyaḥ
Ablativepitṛmātṛmayāt pitṛmātṛmayābhyām pitṛmātṛmayebhyaḥ
Genitivepitṛmātṛmayasya pitṛmātṛmayayoḥ pitṛmātṛmayāṇām
Locativepitṛmātṛmaye pitṛmātṛmayayoḥ pitṛmātṛmayeṣu

Compound pitṛmātṛmaya -

Adverb -pitṛmātṛmayam -pitṛmātṛmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria