Declension table of ?pitṛmātṛguruśuśrūṣādhyānavat

Deva

MasculineSingularDualPlural
Nominativepitṛmātṛguruśuśrūṣādhyānavān pitṛmātṛguruśuśrūṣādhyānavantau pitṛmātṛguruśuśrūṣādhyānavantaḥ
Vocativepitṛmātṛguruśuśrūṣādhyānavan pitṛmātṛguruśuśrūṣādhyānavantau pitṛmātṛguruśuśrūṣādhyānavantaḥ
Accusativepitṛmātṛguruśuśrūṣādhyānavantam pitṛmātṛguruśuśrūṣādhyānavantau pitṛmātṛguruśuśrūṣādhyānavataḥ
Instrumentalpitṛmātṛguruśuśrūṣādhyānavatā pitṛmātṛguruśuśrūṣādhyānavadbhyām pitṛmātṛguruśuśrūṣādhyānavadbhiḥ
Dativepitṛmātṛguruśuśrūṣādhyānavate pitṛmātṛguruśuśrūṣādhyānavadbhyām pitṛmātṛguruśuśrūṣādhyānavadbhyaḥ
Ablativepitṛmātṛguruśuśrūṣādhyānavataḥ pitṛmātṛguruśuśrūṣādhyānavadbhyām pitṛmātṛguruśuśrūṣādhyānavadbhyaḥ
Genitivepitṛmātṛguruśuśrūṣādhyānavataḥ pitṛmātṛguruśuśrūṣādhyānavatoḥ pitṛmātṛguruśuśrūṣādhyānavatām
Locativepitṛmātṛguruśuśrūṣādhyānavati pitṛmātṛguruśuśrūṣādhyānavatoḥ pitṛmātṛguruśuśrūṣādhyānavatsu

Compound pitṛmātṛguruśuśrūṣādhyānavat -

Adverb -pitṛmātṛguruśuśrūṣādhyānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria