Declension table of ?pitṛliṅga

Deva

MasculineSingularDualPlural
Nominativepitṛliṅgaḥ pitṛliṅgau pitṛliṅgāḥ
Vocativepitṛliṅga pitṛliṅgau pitṛliṅgāḥ
Accusativepitṛliṅgam pitṛliṅgau pitṛliṅgān
Instrumentalpitṛliṅgena pitṛliṅgābhyām pitṛliṅgaiḥ pitṛliṅgebhiḥ
Dativepitṛliṅgāya pitṛliṅgābhyām pitṛliṅgebhyaḥ
Ablativepitṛliṅgāt pitṛliṅgābhyām pitṛliṅgebhyaḥ
Genitivepitṛliṅgasya pitṛliṅgayoḥ pitṛliṅgānām
Locativepitṛliṅge pitṛliṅgayoḥ pitṛliṅgeṣu

Compound pitṛliṅga -

Adverb -pitṛliṅgam -pitṛliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria