Declension table of ?pitṛkilbiṣa

Deva

NeuterSingularDualPlural
Nominativepitṛkilbiṣam pitṛkilbiṣe pitṛkilbiṣāṇi
Vocativepitṛkilbiṣa pitṛkilbiṣe pitṛkilbiṣāṇi
Accusativepitṛkilbiṣam pitṛkilbiṣe pitṛkilbiṣāṇi
Instrumentalpitṛkilbiṣeṇa pitṛkilbiṣābhyām pitṛkilbiṣaiḥ
Dativepitṛkilbiṣāya pitṛkilbiṣābhyām pitṛkilbiṣebhyaḥ
Ablativepitṛkilbiṣāt pitṛkilbiṣābhyām pitṛkilbiṣebhyaḥ
Genitivepitṛkilbiṣasya pitṛkilbiṣayoḥ pitṛkilbiṣāṇām
Locativepitṛkilbiṣe pitṛkilbiṣayoḥ pitṛkilbiṣeṣu

Compound pitṛkilbiṣa -

Adverb -pitṛkilbiṣam -pitṛkilbiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria