Declension table of ?pitṛkāṇḍa

Deva

MasculineSingularDualPlural
Nominativepitṛkāṇḍaḥ pitṛkāṇḍau pitṛkāṇḍāḥ
Vocativepitṛkāṇḍa pitṛkāṇḍau pitṛkāṇḍāḥ
Accusativepitṛkāṇḍam pitṛkāṇḍau pitṛkāṇḍān
Instrumentalpitṛkāṇḍena pitṛkāṇḍābhyām pitṛkāṇḍaiḥ pitṛkāṇḍebhiḥ
Dativepitṛkāṇḍāya pitṛkāṇḍābhyām pitṛkāṇḍebhyaḥ
Ablativepitṛkāṇḍāt pitṛkāṇḍābhyām pitṛkāṇḍebhyaḥ
Genitivepitṛkāṇḍasya pitṛkāṇḍayoḥ pitṛkāṇḍānām
Locativepitṛkāṇḍe pitṛkāṇḍayoḥ pitṛkāṇḍeṣu

Compound pitṛkāṇḍa -

Adverb -pitṛkāṇḍam -pitṛkāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria