Declension table of ?pitṛgītākathana

Deva

NeuterSingularDualPlural
Nominativepitṛgītākathanam pitṛgītākathane pitṛgītākathanāni
Vocativepitṛgītākathana pitṛgītākathane pitṛgītākathanāni
Accusativepitṛgītākathanam pitṛgītākathane pitṛgītākathanāni
Instrumentalpitṛgītākathanena pitṛgītākathanābhyām pitṛgītākathanaiḥ
Dativepitṛgītākathanāya pitṛgītākathanābhyām pitṛgītākathanebhyaḥ
Ablativepitṛgītākathanāt pitṛgītākathanābhyām pitṛgītākathanebhyaḥ
Genitivepitṛgītākathanasya pitṛgītākathanayoḥ pitṛgītākathanānām
Locativepitṛgītākathane pitṛgītākathanayoḥ pitṛgītākathaneṣu

Compound pitṛgītākathana -

Adverb -pitṛgītākathanam -pitṛgītākathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria