Declension table of ?pitṛgāmiṇī

Deva

FeminineSingularDualPlural
Nominativepitṛgāmiṇī pitṛgāmiṇyau pitṛgāmiṇyaḥ
Vocativepitṛgāmiṇi pitṛgāmiṇyau pitṛgāmiṇyaḥ
Accusativepitṛgāmiṇīm pitṛgāmiṇyau pitṛgāmiṇīḥ
Instrumentalpitṛgāmiṇyā pitṛgāmiṇībhyām pitṛgāmiṇībhiḥ
Dativepitṛgāmiṇyai pitṛgāmiṇībhyām pitṛgāmiṇībhyaḥ
Ablativepitṛgāmiṇyāḥ pitṛgāmiṇībhyām pitṛgāmiṇībhyaḥ
Genitivepitṛgāmiṇyāḥ pitṛgāmiṇyoḥ pitṛgāmiṇīnām
Locativepitṛgāmiṇyām pitṛgāmiṇyoḥ pitṛgāmiṇīṣu

Compound pitṛgāmiṇi - pitṛgāmiṇī -

Adverb -pitṛgāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria