Declension table of ?pitṛgaṇa

Deva

MasculineSingularDualPlural
Nominativepitṛgaṇaḥ pitṛgaṇau pitṛgaṇāḥ
Vocativepitṛgaṇa pitṛgaṇau pitṛgaṇāḥ
Accusativepitṛgaṇam pitṛgaṇau pitṛgaṇān
Instrumentalpitṛgaṇena pitṛgaṇābhyām pitṛgaṇaiḥ pitṛgaṇebhiḥ
Dativepitṛgaṇāya pitṛgaṇābhyām pitṛgaṇebhyaḥ
Ablativepitṛgaṇāt pitṛgaṇābhyām pitṛgaṇebhyaḥ
Genitivepitṛgaṇasya pitṛgaṇayoḥ pitṛgaṇānām
Locativepitṛgaṇe pitṛgaṇayoḥ pitṛgaṇeṣu

Compound pitṛgaṇa -

Adverb -pitṛgaṇam -pitṛgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria