Declension table of ?pitṛgṛha

Deva

NeuterSingularDualPlural
Nominativepitṛgṛham pitṛgṛhe pitṛgṛhāṇi
Vocativepitṛgṛha pitṛgṛhe pitṛgṛhāṇi
Accusativepitṛgṛham pitṛgṛhe pitṛgṛhāṇi
Instrumentalpitṛgṛheṇa pitṛgṛhābhyām pitṛgṛhaiḥ
Dativepitṛgṛhāya pitṛgṛhābhyām pitṛgṛhebhyaḥ
Ablativepitṛgṛhāt pitṛgṛhābhyām pitṛgṛhebhyaḥ
Genitivepitṛgṛhasya pitṛgṛhayoḥ pitṛgṛhāṇām
Locativepitṛgṛhe pitṛgṛhayoḥ pitṛgṛheṣu

Compound pitṛgṛha -

Adverb -pitṛgṛham -pitṛgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria