Declension table of ?pitṛdevata

Deva

NeuterSingularDualPlural
Nominativepitṛdevatam pitṛdevate pitṛdevatāni
Vocativepitṛdevata pitṛdevate pitṛdevatāni
Accusativepitṛdevatam pitṛdevate pitṛdevatāni
Instrumentalpitṛdevatena pitṛdevatābhyām pitṛdevataiḥ
Dativepitṛdevatāya pitṛdevatābhyām pitṛdevatebhyaḥ
Ablativepitṛdevatāt pitṛdevatābhyām pitṛdevatebhyaḥ
Genitivepitṛdevatasya pitṛdevatayoḥ pitṛdevatānām
Locativepitṛdevate pitṛdevatayoḥ pitṛdevateṣu

Compound pitṛdevata -

Adverb -pitṛdevatam -pitṛdevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria