Declension table of ?pitṛdevata

Deva

MasculineSingularDualPlural
Nominativepitṛdevataḥ pitṛdevatau pitṛdevatāḥ
Vocativepitṛdevata pitṛdevatau pitṛdevatāḥ
Accusativepitṛdevatam pitṛdevatau pitṛdevatān
Instrumentalpitṛdevatena pitṛdevatābhyām pitṛdevataiḥ pitṛdevatebhiḥ
Dativepitṛdevatāya pitṛdevatābhyām pitṛdevatebhyaḥ
Ablativepitṛdevatāt pitṛdevatābhyām pitṛdevatebhyaḥ
Genitivepitṛdevatasya pitṛdevatayoḥ pitṛdevatānām
Locativepitṛdevate pitṛdevatayoḥ pitṛdevateṣu

Compound pitṛdevata -

Adverb -pitṛdevatam -pitṛdevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria