Declension table of ?pitṛdatta

Deva

MasculineSingularDualPlural
Nominativepitṛdattaḥ pitṛdattau pitṛdattāḥ
Vocativepitṛdatta pitṛdattau pitṛdattāḥ
Accusativepitṛdattam pitṛdattau pitṛdattān
Instrumentalpitṛdattena pitṛdattābhyām pitṛdattaiḥ pitṛdattebhiḥ
Dativepitṛdattāya pitṛdattābhyām pitṛdattebhyaḥ
Ablativepitṛdattāt pitṛdattābhyām pitṛdattebhyaḥ
Genitivepitṛdattasya pitṛdattayoḥ pitṛdattānām
Locativepitṛdatte pitṛdattayoḥ pitṛdatteṣu

Compound pitṛdatta -

Adverb -pitṛdattam -pitṛdattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria