Declension table of ?pitṛdaivatya

Deva

NeuterSingularDualPlural
Nominativepitṛdaivatyam pitṛdaivatye pitṛdaivatyāni
Vocativepitṛdaivatya pitṛdaivatye pitṛdaivatyāni
Accusativepitṛdaivatyam pitṛdaivatye pitṛdaivatyāni
Instrumentalpitṛdaivatyena pitṛdaivatyābhyām pitṛdaivatyaiḥ
Dativepitṛdaivatyāya pitṛdaivatyābhyām pitṛdaivatyebhyaḥ
Ablativepitṛdaivatyāt pitṛdaivatyābhyām pitṛdaivatyebhyaḥ
Genitivepitṛdaivatyasya pitṛdaivatyayoḥ pitṛdaivatyānām
Locativepitṛdaivatye pitṛdaivatyayoḥ pitṛdaivatyeṣu

Compound pitṛdaivatya -

Adverb -pitṛdaivatyam -pitṛdaivatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria