Declension table of ?pitṛdaivata

Deva

MasculineSingularDualPlural
Nominativepitṛdaivataḥ pitṛdaivatau pitṛdaivatāḥ
Vocativepitṛdaivata pitṛdaivatau pitṛdaivatāḥ
Accusativepitṛdaivatam pitṛdaivatau pitṛdaivatān
Instrumentalpitṛdaivatena pitṛdaivatābhyām pitṛdaivataiḥ pitṛdaivatebhiḥ
Dativepitṛdaivatāya pitṛdaivatābhyām pitṛdaivatebhyaḥ
Ablativepitṛdaivatāt pitṛdaivatābhyām pitṛdaivatebhyaḥ
Genitivepitṛdaivatasya pitṛdaivatayoḥ pitṛdaivatānām
Locativepitṛdaivate pitṛdaivatayoḥ pitṛdaivateṣu

Compound pitṛdaivata -

Adverb -pitṛdaivatam -pitṛdaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria