Declension table of ?pitṛdāya

Deva

MasculineSingularDualPlural
Nominativepitṛdāyaḥ pitṛdāyau pitṛdāyāḥ
Vocativepitṛdāya pitṛdāyau pitṛdāyāḥ
Accusativepitṛdāyam pitṛdāyau pitṛdāyān
Instrumentalpitṛdāyena pitṛdāyābhyām pitṛdāyaiḥ pitṛdāyebhiḥ
Dativepitṛdāyāya pitṛdāyābhyām pitṛdāyebhyaḥ
Ablativepitṛdāyāt pitṛdāyābhyām pitṛdāyebhyaḥ
Genitivepitṛdāyasya pitṛdāyayoḥ pitṛdāyānām
Locativepitṛdāye pitṛdāyayoḥ pitṛdāyeṣu

Compound pitṛdāya -

Adverb -pitṛdāyam -pitṛdāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria