Declension table of ?pitṛbhūti

Deva

MasculineSingularDualPlural
Nominativepitṛbhūtiḥ pitṛbhūtī pitṛbhūtayaḥ
Vocativepitṛbhūte pitṛbhūtī pitṛbhūtayaḥ
Accusativepitṛbhūtim pitṛbhūtī pitṛbhūtīn
Instrumentalpitṛbhūtinā pitṛbhūtibhyām pitṛbhūtibhiḥ
Dativepitṛbhūtaye pitṛbhūtibhyām pitṛbhūtibhyaḥ
Ablativepitṛbhūteḥ pitṛbhūtibhyām pitṛbhūtibhyaḥ
Genitivepitṛbhūteḥ pitṛbhūtyoḥ pitṛbhūtīnām
Locativepitṛbhūtau pitṛbhūtyoḥ pitṛbhūtiṣu

Compound pitṛbhūti -

Adverb -pitṛbhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria