Declension table of ?pitṛbhrātṛ

Deva

MasculineSingularDualPlural
Nominativepitṛbhrātā pitṛbhrātārau pitṛbhrātāraḥ
Vocativepitṛbhrātaḥ pitṛbhrātārau pitṛbhrātāraḥ
Accusativepitṛbhrātāram pitṛbhrātārau pitṛbhrātṝn
Instrumentalpitṛbhrātrā pitṛbhrātṛbhyām pitṛbhrātṛbhiḥ
Dativepitṛbhrātre pitṛbhrātṛbhyām pitṛbhrātṛbhyaḥ
Ablativepitṛbhrātuḥ pitṛbhrātṛbhyām pitṛbhrātṛbhyaḥ
Genitivepitṛbhrātuḥ pitṛbhrātroḥ pitṛbhrātṝṇām
Locativepitṛbhrātari pitṛbhrātroḥ pitṛbhrātṛṣu

Compound pitṛbhrātṛ -

Adverb -pitṛbhrātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria