Declension table of ?pitṛbhojana

Deva

NeuterSingularDualPlural
Nominativepitṛbhojanam pitṛbhojane pitṛbhojanāni
Vocativepitṛbhojana pitṛbhojane pitṛbhojanāni
Accusativepitṛbhojanam pitṛbhojane pitṛbhojanāni
Instrumentalpitṛbhojanena pitṛbhojanābhyām pitṛbhojanaiḥ
Dativepitṛbhojanāya pitṛbhojanābhyām pitṛbhojanebhyaḥ
Ablativepitṛbhojanāt pitṛbhojanābhyām pitṛbhojanebhyaḥ
Genitivepitṛbhojanasya pitṛbhojanayoḥ pitṛbhojanānām
Locativepitṛbhojane pitṛbhojanayoḥ pitṛbhojaneṣu

Compound pitṛbhojana -

Adverb -pitṛbhojanam -pitṛbhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria