Declension table of ?pitṛbhojanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pitṛbhojanam | pitṛbhojane | pitṛbhojanāni |
Vocative | pitṛbhojana | pitṛbhojane | pitṛbhojanāni |
Accusative | pitṛbhojanam | pitṛbhojane | pitṛbhojanāni |
Instrumental | pitṛbhojanena | pitṛbhojanābhyām | pitṛbhojanaiḥ |
Dative | pitṛbhojanāya | pitṛbhojanābhyām | pitṛbhojanebhyaḥ |
Ablative | pitṛbhojanāt | pitṛbhojanābhyām | pitṛbhojanebhyaḥ |
Genitive | pitṛbhojanasya | pitṛbhojanayoḥ | pitṛbhojanānām |
Locative | pitṛbhojane | pitṛbhojanayoḥ | pitṛbhojaneṣu |