Declension table of ?pitṛbhojana

Deva

MasculineSingularDualPlural
Nominativepitṛbhojanaḥ pitṛbhojanau pitṛbhojanāḥ
Vocativepitṛbhojana pitṛbhojanau pitṛbhojanāḥ
Accusativepitṛbhojanam pitṛbhojanau pitṛbhojanān
Instrumentalpitṛbhojanena pitṛbhojanābhyām pitṛbhojanaiḥ pitṛbhojanebhiḥ
Dativepitṛbhojanāya pitṛbhojanābhyām pitṛbhojanebhyaḥ
Ablativepitṛbhojanāt pitṛbhojanābhyām pitṛbhojanebhyaḥ
Genitivepitṛbhojanasya pitṛbhojanayoḥ pitṛbhojanānām
Locativepitṛbhojane pitṛbhojanayoḥ pitṛbhojaneṣu

Compound pitṛbhojana -

Adverb -pitṛbhojanam -pitṛbhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria