Declension table of ?pitṛbhogīṇa

Deva

NeuterSingularDualPlural
Nominativepitṛbhogīṇam pitṛbhogīṇe pitṛbhogīṇāni
Vocativepitṛbhogīṇa pitṛbhogīṇe pitṛbhogīṇāni
Accusativepitṛbhogīṇam pitṛbhogīṇe pitṛbhogīṇāni
Instrumentalpitṛbhogīṇena pitṛbhogīṇābhyām pitṛbhogīṇaiḥ
Dativepitṛbhogīṇāya pitṛbhogīṇābhyām pitṛbhogīṇebhyaḥ
Ablativepitṛbhogīṇāt pitṛbhogīṇābhyām pitṛbhogīṇebhyaḥ
Genitivepitṛbhogīṇasya pitṛbhogīṇayoḥ pitṛbhogīṇānām
Locativepitṛbhogīṇe pitṛbhogīṇayoḥ pitṛbhogīṇeṣu

Compound pitṛbhogīṇa -

Adverb -pitṛbhogīṇam -pitṛbhogīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria