Declension table of ?pitṛbhogīṇa

Deva

MasculineSingularDualPlural
Nominativepitṛbhogīṇaḥ pitṛbhogīṇau pitṛbhogīṇāḥ
Vocativepitṛbhogīṇa pitṛbhogīṇau pitṛbhogīṇāḥ
Accusativepitṛbhogīṇam pitṛbhogīṇau pitṛbhogīṇān
Instrumentalpitṛbhogīṇena pitṛbhogīṇābhyām pitṛbhogīṇaiḥ pitṛbhogīṇebhiḥ
Dativepitṛbhogīṇāya pitṛbhogīṇābhyām pitṛbhogīṇebhyaḥ
Ablativepitṛbhogīṇāt pitṛbhogīṇābhyām pitṛbhogīṇebhyaḥ
Genitivepitṛbhogīṇasya pitṛbhogīṇayoḥ pitṛbhogīṇānām
Locativepitṛbhogīṇe pitṛbhogīṇayoḥ pitṛbhogīṇeṣu

Compound pitṛbhogīṇa -

Adverb -pitṛbhogīṇam -pitṛbhogīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria