Declension table of ?pitṛbhakti

Deva

FeminineSingularDualPlural
Nominativepitṛbhaktiḥ pitṛbhaktī pitṛbhaktayaḥ
Vocativepitṛbhakte pitṛbhaktī pitṛbhaktayaḥ
Accusativepitṛbhaktim pitṛbhaktī pitṛbhaktīḥ
Instrumentalpitṛbhaktyā pitṛbhaktibhyām pitṛbhaktibhiḥ
Dativepitṛbhaktyai pitṛbhaktaye pitṛbhaktibhyām pitṛbhaktibhyaḥ
Ablativepitṛbhaktyāḥ pitṛbhakteḥ pitṛbhaktibhyām pitṛbhaktibhyaḥ
Genitivepitṛbhaktyāḥ pitṛbhakteḥ pitṛbhaktyoḥ pitṛbhaktīnām
Locativepitṛbhaktyām pitṛbhaktau pitṛbhaktyoḥ pitṛbhaktiṣu

Compound pitṛbhakti -

Adverb -pitṛbhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria