Declension table of ?pitṛbhakta

Deva

MasculineSingularDualPlural
Nominativepitṛbhaktaḥ pitṛbhaktau pitṛbhaktāḥ
Vocativepitṛbhakta pitṛbhaktau pitṛbhaktāḥ
Accusativepitṛbhaktam pitṛbhaktau pitṛbhaktān
Instrumentalpitṛbhaktena pitṛbhaktābhyām pitṛbhaktaiḥ pitṛbhaktebhiḥ
Dativepitṛbhaktāya pitṛbhaktābhyām pitṛbhaktebhyaḥ
Ablativepitṛbhaktāt pitṛbhaktābhyām pitṛbhaktebhyaḥ
Genitivepitṛbhaktasya pitṛbhaktayoḥ pitṛbhaktānām
Locativepitṛbhakte pitṛbhaktayoḥ pitṛbhakteṣu

Compound pitṛbhakta -

Adverb -pitṛbhaktam -pitṛbhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria