Declension table of ?pitṛbandhu

Deva

MasculineSingularDualPlural
Nominativepitṛbandhuḥ pitṛbandhū pitṛbandhavaḥ
Vocativepitṛbandho pitṛbandhū pitṛbandhavaḥ
Accusativepitṛbandhum pitṛbandhū pitṛbandhūn
Instrumentalpitṛbandhunā pitṛbandhubhyām pitṛbandhubhiḥ
Dativepitṛbandhave pitṛbandhubhyām pitṛbandhubhyaḥ
Ablativepitṛbandhoḥ pitṛbandhubhyām pitṛbandhubhyaḥ
Genitivepitṛbandhoḥ pitṛbandhvoḥ pitṛbandhūnām
Locativepitṛbandhau pitṛbandhvoḥ pitṛbandhuṣu

Compound pitṛbandhu -

Adverb -pitṛbandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria