Declension table of ?pitṛṣadana

Deva

NeuterSingularDualPlural
Nominativepitṛṣadanam pitṛṣadane pitṛṣadanāni
Vocativepitṛṣadana pitṛṣadane pitṛṣadanāni
Accusativepitṛṣadanam pitṛṣadane pitṛṣadanāni
Instrumentalpitṛṣadanena pitṛṣadanābhyām pitṛṣadanaiḥ
Dativepitṛṣadanāya pitṛṣadanābhyām pitṛṣadanebhyaḥ
Ablativepitṛṣadanāt pitṛṣadanābhyām pitṛṣadanebhyaḥ
Genitivepitṛṣadanasya pitṛṣadanayoḥ pitṛṣadanānām
Locativepitṛṣadane pitṛṣadanayoḥ pitṛṣadaneṣu

Compound pitṛṣadana -

Adverb -pitṛṣadanam -pitṛṣadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria