Declension table of ?pitṛṣadana

Deva

MasculineSingularDualPlural
Nominativepitṛṣadanaḥ pitṛṣadanau pitṛṣadanāḥ
Vocativepitṛṣadana pitṛṣadanau pitṛṣadanāḥ
Accusativepitṛṣadanam pitṛṣadanau pitṛṣadanān
Instrumentalpitṛṣadanena pitṛṣadanābhyām pitṛṣadanaiḥ pitṛṣadanebhiḥ
Dativepitṛṣadanāya pitṛṣadanābhyām pitṛṣadanebhyaḥ
Ablativepitṛṣadanāt pitṛṣadanābhyām pitṛṣadanebhyaḥ
Genitivepitṛṣadanasya pitṛṣadanayoḥ pitṛṣadanānām
Locativepitṛṣadane pitṛṣadanayoḥ pitṛṣadaneṣu

Compound pitṛṣadana -

Adverb -pitṛṣadanam -pitṛṣadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria