Declension table of ?pispṛkṣu

Deva

MasculineSingularDualPlural
Nominativepispṛkṣuḥ pispṛkṣū pispṛkṣavaḥ
Vocativepispṛkṣo pispṛkṣū pispṛkṣavaḥ
Accusativepispṛkṣum pispṛkṣū pispṛkṣūn
Instrumentalpispṛkṣuṇā pispṛkṣubhyām pispṛkṣubhiḥ
Dativepispṛkṣave pispṛkṣubhyām pispṛkṣubhyaḥ
Ablativepispṛkṣoḥ pispṛkṣubhyām pispṛkṣubhyaḥ
Genitivepispṛkṣoḥ pispṛkṣvoḥ pispṛkṣūṇām
Locativepispṛkṣau pispṛkṣvoḥ pispṛkṣuṣu

Compound pispṛkṣu -

Adverb -pispṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria