Declension table of ?piprīṣu

Deva

NeuterSingularDualPlural
Nominativepiprīṣu piprīṣuṇī piprīṣūṇi
Vocativepiprīṣu piprīṣuṇī piprīṣūṇi
Accusativepiprīṣu piprīṣuṇī piprīṣūṇi
Instrumentalpiprīṣuṇā piprīṣubhyām piprīṣubhiḥ
Dativepiprīṣuṇe piprīṣubhyām piprīṣubhyaḥ
Ablativepiprīṣuṇaḥ piprīṣubhyām piprīṣubhyaḥ
Genitivepiprīṣuṇaḥ piprīṣuṇoḥ piprīṣūṇām
Locativepiprīṣuṇi piprīṣuṇoḥ piprīṣuṣu

Compound piprīṣu -

Adverb -piprīṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria