Declension table of ?pippaliśroṇi

Deva

FeminineSingularDualPlural
Nominativepippaliśroṇiḥ pippaliśroṇī pippaliśroṇayaḥ
Vocativepippaliśroṇe pippaliśroṇī pippaliśroṇayaḥ
Accusativepippaliśroṇim pippaliśroṇī pippaliśroṇīḥ
Instrumentalpippaliśroṇyā pippaliśroṇibhyām pippaliśroṇibhiḥ
Dativepippaliśroṇyai pippaliśroṇaye pippaliśroṇibhyām pippaliśroṇibhyaḥ
Ablativepippaliśroṇyāḥ pippaliśroṇeḥ pippaliśroṇibhyām pippaliśroṇibhyaḥ
Genitivepippaliśroṇyāḥ pippaliśroṇeḥ pippaliśroṇyoḥ pippaliśroṇīnām
Locativepippaliśroṇyām pippaliśroṇau pippaliśroṇyoḥ pippaliśroṇiṣu

Compound pippaliśroṇi -

Adverb -pippaliśroṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria